संस्कृत-प्रावीण्य-अभ्यास-माला

1,000.00

भवत्-संस्कृतानुरागस्य कृते अभिनन्दनानि!!

संस्कृतभाषा मधुरा सरला सुलभा च। तस्याः श्रवणेनैव आनन्दस्य अनुभवः भवति। यदि वयं संस्कृते भाषणं लेखनं च कर्तुं प्रभवामः तर्हि आनन्दः बहुगुणितः भवति खलु !

Buy Now
Category:
Bharatiya Vijnan

Description

  1. भवत्-संस्कृतानुरागस्य कृते अभिनन्दनानि!!

संस्कृतभाषा मधुरा सरला सुलभा च। तस्याः श्रवणेनैव आनन्दस्य अनुभवः भवति। यदि वयं संस्कृते भाषणं लेखनं च कर्तुं प्रभवामः तर्हि आनन्दः बहुगुणितः भवति खलु !

बहुधा सरल-संस्कृत-व्यवहारं श्रुत्वा पठित्वा च वयं सम्यक् तां भाषां अवगच्छामः इति ज्ञायते। परन्तु यदि वयं स्वयं भाषणं लेखनं वा कर्तुं यत्नं कुर्मः चेत् तत्कार्यं क्लिष्टम् अस्तीति भासते। तत्र कारणं भवति यत् वयं स्वयं संस्कृतभाषायां व्यवहारं कर्तुम् अधिकान् अवकाशान् न प्राप्नुमः। अपि च तादृश-व्यवहारस्य अभ्यास-काले किञ्चित् साहाय्यम् उपलब्धं भवति चेत् वयं शीघ्रं व्यवहारं कर्तुं शक्नुमः। एतदेव उद्दिश्य संस्कृत-प्रावीण्य-अभ्यासः इति प्रक्रमस्य प्रारम्भः कृतः।

विविध-स्तरेषु अत्र अभ्यासाः दत्ताः। प्रारम्भे सुलभाः अभ्यासाः। शनैः शनैः भवत्-शब्दावली-ज्ञाने वृद्धिः यथा भवेत् तथा अभ्यासाः कल्पिताः। अपि च अभ्यास-लेखनकाले सहायक-शब्दाः अपि उपलभ्यन्ते। अभ्यासानां मूल्याङ्कन-काले संस्कृत-व्यवहारे कथं निर्दुष्टत्वं प्राप्तव्यम् इति सूचना अपि लभ्यते।

एतेन स्वयं संस्कृत-वाक्य-रचना-कौशलं वर्धते, आनन्दः चापि वर्धते !!

अनेक-शुभाशयैः सह अस्मिन् प्रक्रमे भवत्-स्वागतम् कुर्मः !!

Bharatiya Vijnan

About the Course

Introduction

भवत्-संस्कृतानुरागस्य कृते अभिनन्दनानि!!

संस्कृतभाषा मधुरा सरला सुलभा च। तस्याः श्रवणेनैव आनन्दस्य अनुभवः भवति। यदि वयं संस्कृते भाषणं लेखनं च कर्तुं प्रभवामः तर्हि आनन्दः बहुगुणितः भवति खलु !

बहुधा सरल-संस्कृत-व्यवहारं श्रुत्वा पठित्वा च वयं सम्यक् तां भाषां अवगच्छामः इति ज्ञायते। परन्तु यदि वयं स्वयं भाषणं लेखनं वा कर्तुं यत्नं कुर्मः चेत् तत्कार्यं क्लिष्टम् अस्तीति भासते। तत्र कारणं भवति यत् वयं स्वयं संस्कृतभाषायां व्यवहारं कर्तुम् अधिकान् अवकाशान् न प्राप्नुमः। अपि च तादृश-व्यवहारस्य अभ्यास-काले किञ्चित् साहाय्यम् उपलब्धं भवति चेत् वयं शीघ्रं व्यवहारं कर्तुं शक्नुमः। एतदेव उद्दिश्य संस्कृत-प्रावीण्य-अभ्यासः इति प्रक्रमस्य प्रारम्भः कृतः।

विविध-स्तरेषु अत्र अभ्यासाः दत्ताः। प्रारम्भे सुलभाः अभ्यासाः। शनैः शनैः भवत्-शब्दावली-ज्ञाने वृद्धिः यथा भवेत् तथा अभ्यासाः कल्पिताः। अपि च अभ्यास-लेखनकाले सहायक-शब्दाः अपि उपलभ्यन्ते। अभ्यासानां मूल्याङ्कन-काले संस्कृत-व्यवहारे कथं निर्दुष्टत्वं प्राप्तव्यम् इति सूचना अपि लभ्यते।

एतेन स्वयं संस्कृत-वाक्य-रचना-कौशलं वर्धते, आनन्दः चापि वर्धते !!

अनेक-शुभाशयैः सह अस्मिन् प्रक्रमे भवत्-स्वागतम् कुर्मः !!

Bharatiya Vijnan

Course schedule and other details

Fee:

Start Date:

Duration:

Bharatiya Vijnan

Reviews

There are no reviews yet.

Be the first to review “संस्कृत-प्रावीण्य-अभ्यास-माला”

Your email address will not be published. Required fields are marked *